B 28-9 Śaktisūtra
Manuscript culture infobox
Filmed in: B 28/9
Title: Śaktisūtra
Dimensions: 31 x 6 cm x 50 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/619
Remarks:
Reel No. B 28/9
Inventory No. 59383
Title Śaktisūtra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State Damaged
Size 31.0 x 6.0 cm
Binding Hole(s) 1 in the center-left
Folios 50
Lines per Folio 6
Foliation figures on the verso; in the middle right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/619
Manuscript Features
Excerpts
«Beginning»
(purodhāṣṭa) ||
oṁ namo gurupādukebhyaḥ ||
aiṃ paraṃ prakāśam ānaṃdam ovalitrayabṛṃhitaṃ |
ṣaṭprakāraṃ mahāsphāraṃ tattvaṃ vaṃde (kvaṃdhvaraṃ) ||
ādau parārṇṇa‥sāmānyā‥‥‥tra kṛtvā || aiṃ hrīṃ śrīṃ kuṇḍamālinī avvāpāpta || 3 icchāśakti (!) avvāpāpta || 3 jñānaśakti(!) avvāpāpta || 3 kṛ(!)yāśakti(!)avvāpāpta || 3 varṇṇamālinī avvāpāpta || svāsane trikoṇaṃ saṃciṃtya koṇatraye tathā madhye upari pūjyaṃ || ||
aiṃ (ā)sāśaktir bhagākhyā tripathagatiyutā tryakṣatriprakārāṅgī
tasyā(!) śrī uḍḍiyāṇaṃ(!) parakalasahitaṃ madhyasaṃsthaṃ sudīptaṃ |
śrīṃ
tacchrījālaṃ dharākhyaṃ prakaṭitanilayaṃ dakṣiṇe caiva koṇe |
khphruṃ
vāme śrīpūrṇṇapīṭhaṃ paśubhayajanakṛt pūritaṃ yena viśvaṃ || (fol. 1v1–5)
«End»
iti catuḥṣṣṭhi (!) devatā catuḥṣaṣṭhi(!)dale agrakoṇād ārabhya vāmāvarttakrameṇa///ṇā vartteṇa pūjyāḥ || praticakre (brahmādi) cakreśvaryāṣṭakam ya(!) sthitaṃ catuḥṣaṣṭyārabhya prati aṣṭadale tatraiva navamī pūjyā || iti ka///ṣṭāṃte cakreśvaryyaikaikā pūjyāḥ || madhye bhagavatī bhūrivarṇṇacakreśvarī pūjyāḥ || ❁ || ataḥ paraṃ bāhyacatuḥṣaṣṭyāre daśamama/// śītimaṃḍalāni agrād ārabhya vāmāvarttakrameṇa pūjyāḥ || || (fol. 50r3–6)
«Colophon»
iti nityanaimittikavidhiḥ samāptāḥ(!) || ❁ || ❁ || ❁ || (fol. 50r6)
Microfilm Details
Reel No. B 28/9
Date of Filming 05-10-1970
Exposures 55
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/SD
Date 12-02-2014
Bibliography