B 28-9 Śaktisūtra

Manuscript culture infobox

Filmed in: B 28/9
Title: Śaktisūtra
Dimensions: 31 x 6 cm x 50 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/619
Remarks:


Reel No. B 28/9

Inventory No. 59383

Title Śaktisūtra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State Damaged

Size 31.0 x 6.0 cm

Binding Hole(s) 1 in the center-left

Folios 50

Lines per Folio 6

Foliation figures on the verso; in the middle right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/619

Manuscript Features

Excerpts

«Beginning»

(purodhāṣṭa) ||

oṁ namo gurupādukebhyaḥ ||

aiṃ paraṃ prakāśam ānaṃdam ovalitrayabṛṃhitaṃ |

ṣaṭprakāraṃ mahāsphāraṃ tattvaṃ vaṃde (kvaṃdhvaraṃ) ||

ādau parārṇṇa‥sāmānyā‥‥‥tra kṛtvā || aiṃ hrīṃ śrīṃ kuṇḍamālinī avvāpāpta || 3 icchāśakti (!) avvāpāpta || 3 jñānaśakti(!) avvāpāpta || 3 kṛ(!)yāśakti(!)avvāpāpta || 3 varṇṇamālinī avvāpāpta || svāsane trikoṇaṃ saṃciṃtya koṇatraye tathā madhye upari pūjyaṃ || ||

aiṃ (ā)sāśaktir bhagākhyā tripathagatiyutā tryakṣatriprakārāṅgī

tasyā(!) śrī uḍḍiyāṇaṃ(!) parakalasahitaṃ madhyasaṃsthaṃ sudīptaṃ |

śrīṃ

tacchrījālaṃ dharākhyaṃ prakaṭitanilayaṃ dakṣiṇe caiva koṇe |

khphruṃ

vāme śrīpūrṇṇapīṭhaṃ paśubhayajanakṛt pūritaṃ yena viśvaṃ || (fol. 1v1–5)


«End»

iti catuḥṣṣṭhi (!) devatā catuḥṣaṣṭhi(!)dale agrakoṇād ārabhya vāmāvarttakrameṇa///ṇā vartteṇa pūjyāḥ || praticakre (brahmādi) cakreśvaryāṣṭakam ya(!) sthitaṃ catuḥṣaṣṭyārabhya prati aṣṭadale tatraiva navamī pūjyā || iti ka///ṣṭāṃte cakreśvaryyaikaikā pūjyāḥ || madhye bhagavatī bhūrivarṇṇacakreśvarī pūjyāḥ || ❁ || ataḥ paraṃ bāhyacatuḥṣaṣṭyāre daśamama/// śītimaṃḍalāni agrād ārabhya vāmāvarttakrameṇa pūjyāḥ || || (fol. 50r3–6)

«Colophon»

iti nityanaimittikavidhiḥ samāptāḥ(!) || ❁ || ❁ || ❁ || (fol. 50r6)

Microfilm Details

Reel No. B 28/9

Date of Filming 05-10-1970

Exposures 55

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/SD

Date 12-02-2014

Bibliography